गह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गह् [gah], 1 U. (गहयति-ते)

To be thick or impervious (as a forest).

To enter deeply into.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गह् (See. गभand गाह्) cl.10 P. गहयति, to enter deeply into( acc. ) Dha1tup. xxxv , 84 (See. जंह्.)

"https://sa.wiktionary.org/w/index.php?title=गह्&oldid=328829" इत्यस्माद् प्रतिप्राप्तम्