गा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गा, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- सकं-सेट् ।) ङ, गाते । इति दुर्गादासः ॥

गा, र लि स्तुतौ । जन्मनि । इति कविकल्पद्रुमः ॥ (ह्वां-परं-सकं-सेट् ।) र, वैदिकः । लि, जगाति । इति दुर्गादासः ॥

गा, स्त्री, (जगाति स्तौति अनया । गा स्तुतौ + क्विप् ।) गाथा । इति पुरुषोत्तमः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गा¦ गतौ सक॰ भ्वा॰ आ॰ अनिट्। गाते अगास्त जगे।

गा¦ स्तुतौ सक॰ जन्मनि अक॰ जुहो॰ वैदिकोऽयं धातुः सार्वधातुकेअभ्यासस्येत्त्वञ्च। जिगाति अगासीत्। जगौ।
“सोमो-जिगाति गातुविद्” ऋ॰

३ ।

६२ ।

१३ ।
“जरितुः सचायज्ञो जिगाति चेतनः”

३ ।

१२ ।

२ ।
“स्वेषु क्षयेषु प्रथमो-जिगाति”

१० ।

८ ।

२ । इङादेशस्य इणादेशस्य च गातेरूपं तत्तद्धातौ उक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गा¦ r. 1st cl. (ङ) गाङ् (गाते) To go, to go to or towards. r. 3rd. cl. but restricted to the Vedas. (जगाति) To praise.

गा¦ f. (-गा) A verse or metrical composition. E. गै to sing, क and टाप् affixes: see ग।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गा [gā], 1 or 2 Ā, 3 P. (गाते, जिगाति)

To go, see इ. etc.

To come to any state or condition.

To praise, sing.

गा [gā], A song, verse. 'गा क्ष्मोमा च रमा ।' Enm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गा f. a song L.

गा cl.3 P. जिगाति( RV. ; जगाति, Naigh. ii , 14 ( v.l. ) ; Subj. जिगात्; Impv. जिगातु; aor. अगात्; 3. pl. अगन्BhP. i , 9 , 40 ; Subj. [1. sg. गेषम्See. अनु-and उप-] , 2. sg. गास्, 3. sg. गात्, 2. pl. गात, 3. pl. गुर्; [ perf. जिगायSee. उद्-] , perf. Pot. जगायात्[ Naigh. ii , 14 ] RV. x , 28 , 1 ; inf. गातवेRV. ii , 3 , 1 ; in Class. Sanskrit only the aor. P. अगात्occurs , for A1. See. अधि-; aor. Pass. अगायि, अगासाताम्Ka1s3. on Pa1n2. 2-4 , 45 and 77 ; cl.2 P. गातिNaigh. ii , 14 ; A1. गातेDha1tup. xx , 53 )to go , go towards , come , approach (with acc. or loc. ) RV. AV. etc. ; to go after , pursue RV. iv , 3 , 13 ; x , 18 , 4 ; to fall to one's( dat. )share , be one's( acc. )due , viii , 45 , 32 Ragh. xi , 73 ; to come into any state or condition( acc. ) , undergo , obtain MBh. iii , 10697 R. etc. ; to go away (from abl. ; to any place loc. ) RV. x , 108 , 9 ; to come to an end Naish. viii , 109 ; to walk (on a path acc. or instr. ) RV. viii , 2 , 39 and 5 , 39 ; ( जिगाति)to be born Vop. on Dha1tup. xxv , 25 : Desid. जिगीषति, to desire to go BhP. ii , 10 , 25 ; ([ cf. ? , Old Germ. ga1m , ga1s , etc. ; Goth. ga-tvo ; Eng. go.])

गा mfn. Ved. ifc. " going "(See. अ-गा; अग्रे-, तमो-, पुरो-, समन-and स्वस्ति-गा) Pa1n2. 3-2 , 67.

गा mfn. ( गै) ifc. " singing "See. साम-गा

गा f. See. s.v. 3. ग.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of काकुस्थ, and wife of Yati. Br. III. ६८. १३: वा. ९३. १४.
(II)--a name of सरस्वती. वा. २३. 5, ५५.
"https://sa.wiktionary.org/w/index.php?title=गा&oldid=499202" इत्यस्माद् प्रतिप्राप्तम्