सामग्री पर जाएँ

गाङ्गट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाङ्गटः, पुं, (गाङ्गे गङ्गातीरादौ अटति भ्रम- तीति । अट् + अच् । शकन्ध्वादित्वात् साधुः ।) मत्स्यभेदः । इति शब्दरत्नावली ॥ चिङ्गिडि माछ इति भाषा ॥ (चिङ्गिटशब्दे विवरण- मस्य ज्ञेयम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाङ्गट¦ पु॰ गाङ्गं नदीतटमटति अट--अच् शक॰। (चिङ्गिडि)

१ मत्स्यभेदे शब्दरत्ना॰। स्वार्थे क। तत्रैवार्थेशब्दर॰। [Page2569-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाङ्गट¦ m. (-टः) A prawn or shrimp. E. गाङ्ग relating to the Ganges, and अट what goes, form irr.; also गाङ्गाट or with कन् affix गाङ्गाटक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाङ्गटः [gāṅgaṭḥ] टेयः [ṭēyḥ], टेयः A kind of prawn or shrimp.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाङ्गट m. = गङ्गा-टेयL.

"https://sa.wiktionary.org/w/index.php?title=गाङ्गट&oldid=499208" इत्यस्माद् प्रतिप्राप्तम्