गाढ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाढम्, क्ली, (गाहते स्म इति । गाह विलोडने + क्तः ।) अतिशयः । दृढम् । (यथा, आर्य्या- सप्तशत्याम् । ६१० । “आलिङ्गति सा गाढं पुनः पुनर्यामिनीप्रथमे ॥”) तद्युक्ते त्रि । इत्यमरः । १ । १ । ७० ॥ (यथा, रघुः । ९ । ७२ । “श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरङ्गमेण ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाढ नपुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।67।1।4

तीव्रैकान्तनितान्तानि गाढबाढदृढानि च। क्लीबे शीघ्राद्यसत्त्वे स्यात्त्रिष्वेषां सत्त्वगामि यत्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाढ¦ न॰ गाह--क्त।

१ अतिशये दृढे।

२ तद्युते,

३ अवगाढे,

४ सेविते च त्रि॰।
“तपस्विगाढां तमसां प्रापेति” रघुः।
“गाढकान्तदशनक्षतव्यथाम्” माघः।
“सद्यःकण्ठ-च्युतभुजलताग्रन्थिगाढोपगूढे” मेव॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाढ¦ adv. n. (-ढं) adj. mfn. (ढः-ढा-ढं)
1. Excessive, much, very much, heavy, oppressive, &c.
2. Firm, strong.
3. Hard.
4. Close. E. गाह् to agitate, affix क्त, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाढ [gāḍha], See under गाह्.

गाढ [gāḍha], p. p. [गाह्-क्त]

Dived or plunged into, bathed in, deeply entered.

Frequently plunged into, resorted to, thickly crowded or inhabited; तपस्विगाढां तमसां प्राप नदीं तुरङ्गमेण R.9.72.

Closely pressed together, tightly drawn, fast, close, tight; गाढाङ्गदै- र्बाहुभिः R.16.6; गाढालिङ्गन Amaru.4, a close embrace; Ch. P.6.

Thick, dense.

Deep, impervious.

Strong, vehement, excessive, intense; गाढनिद्रामवाप fell fast asleep; 2. ˚उद्वेग excessively tormented; U.3.31; Māl.9.12; गाढोत्कण्ठाललितलुलितैरङ्ग-

कैस्ताम्यतीति Māl.1.15; Me.85; प्राप्तगाढप्रकम्पा Ś. Til.12; Amaru.74; so also गाढतप्तेन तप्तम् Me.14. -ढम् ind. Closely, fast, much, excessively, heavily, vehemently, powerfully. -Comp. -अङ्गद a. having closely fitting armlets; R.16.6. -आलिङ्गनम् a close embrace.-कर्णः an attentive ear; ता ये पिबन्त्यवितृषो नृप गाढकर्णैः Bhāg.4.29.41. -तरम् ind.

more tightly, closely.

more intensely. -मुष्टि a. close-fisted, avaricious, miserly. (-ष्टिः) a sword. -वचस् m. a frog. -वर्चस् a. costive, constipated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाढ See. गाह्.

गाढ mfn. dived into , bathed in Ragh. ix , 72

गाढ mfn. " deeply entered " , pressed together , tightly drawn , closely fastened , close , fast (opposed to शिथिल) MBh. iv , 152 (said of a bow) R. Ragh. etc.

गाढ mfn. thick , dense L.

गाढ mfn. strong , vehement , firm MBh. etc.

गाढ mfn. strongly , much , very much , excessively , heavily MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=गाढ&oldid=499220" इत्यस्माद् प्रतिप्राप्तम्