गाण्डी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाण्डी [gāṇḍī], A rhinoceros. -गाण्डीमय a. made of गाण्डी, as the bow of Arjuna; एष गाण्डीमयश्चापो लोकसंहारसंभृतः Mb.5.98.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाण्डी f. ( Pa1n2. 5-2 , 110 ) " a rhinoceros " or = " वज्र-ग्रन्थि" MBh. v , 3540 Sch.

"https://sa.wiktionary.org/w/index.php?title=गाण्डी&oldid=499229" इत्यस्माद् प्रतिप्राप्तम्