गाता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाता, [ऋ] त्रि, (गायतीति । गै गाने + तृच् ।) गायकः । इति सङ्गीतदामोदरः ॥ (यथा, हरि- वंशे । ५४ । ११ । “गाता चतुर्णां वेदानामुद्गाता प्रथमर्त्विजाम् ॥”

"https://sa.wiktionary.org/w/index.php?title=गाता&oldid=499234" इत्यस्माद् प्रतिप्राप्तम्