गात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गात्र, त् क ङ शैथिल्ये । इति कविकल्पद्रुमः ॥ (अदन्तचुरां-आत्मं-अकं-सेट् ।) दन्त्यवर्गमध्यः । ङ, गात्रयते गात्रापयते । इति दुर्गादासः ॥

गात्रम्, क्ली, (गच्छत्यनेन । गम् + “गमेरा च ।” उणां । ४ । १६८ । इति त्रन् आकारादेशश्च ।) हस्तिपूर्ब्बजङ्घादिदेशः । हस्त्यग्रपदादिसम्मुख- भागः । (यथा, माघे । १८ । ४६ । “आपस्काराल्लूनगात्रस्य भूमिं निःसाधारङ्गच्छतोऽवाङ्मुखस्य ॥” “लूनगात्रस्य छिन्नजङ्घस्य ॥” इति तट्टीकायां मल्लिनाथः ॥ * ॥ गच्छति मरणात् परं स्वकारण- भूतपञ्चत्वं प्राप्नोति यद्वा गम्यते स्थानात् स्थाना- न्तरं प्राप्यते सञ्चाल्यते वाऽनेन इति ।) अङ्गम् । इति मेदिनी । रे । २३ । हस्तपादाद्यवयवसमु- दयः । गा इति भाषा ॥ (यथा, महाभारते । १ । १५४ । ३० । “अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा । कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥”) तत्पर्य्यायः । कलेवरम् २ वपुः ३ संहनम् ४ शरीरम् ५ वर्ष्म ६ विग्रहः ७ कायः ८ देहा ९ भूर्त्तिः १० तनुः ११ तनूः १२ । इत्यमरः । २ । ६ । ७० ॥ इन्द्रियायतनम् १३ अङ्गम् १४ क्षेत्रम् १५ भूषणः १६ मत्करणम् १७ वेरम् १८ सश्वरः १९ घणः २० बन्धः २१ पुरम् २२ पिण्डः २३ पुद्गलम् २४ । इति हेमचन्द्रः ॥ भूतात्मा २५ स्वर्गलोकेशः २६ स्कन्धः २७ पञ्जरः २८ कुलम् २९ बलम् ३० । इति जटाधरः ॥ (गात्रवादनादि निषेधो यथा, -- “गात्रवक्वनखैर्वाद्यं हस्तकेशावधूननम् । तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम् ॥ मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्त्रीषु च त्यजेत् ॥” इति वाभटे सूत्रस्थाने तृतीयेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गात्र नपुं।

देहः

समानार्थक:कलेवर,गात्र,वपुस्,संहनन,शरीर,वर्ष्मन्,विग्रह,काय,देह,मूर्ति,तनु,तनू,करण,उत्सेध,भूतात्मन्,आत्मन्,धामन्,क्षेत्र,अजिर

2।6।70।2।1

अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम्. गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः॥

अवयव : चक्षुरादीन्द्रियम्,पाय्वादीन्द्रियम्,गर्भवेष्टनचर्मः,शुक्लशोणितसम्पातः,कुक्षिस्थगर्भः,कृष्णवर्णदेहगतचिह्नः,देहस्थतिलचिह्नः,रेतस्,पित्तम्,कफः,चर्मः,मांसम्,रक्तम्,हृदयान्तर्गतमांसम्,हृदयकमलम्,शुद्धमांसस्नेहः,धमनिः,उदर्यजलाशयः,मस्तकभवस्नेहः,मलम्,अन्त्रम्,कुक्षिवामपार्श्वेमांसपिण्डः,स्नायुः,कुक्षेर्दक्षिणभागस्थमांसखण्डः,शिरोस्थिखण्डः,अस्थिः,शरीरगतास्थिपञ्चरः,पृष्ठमध्यगतास्थिदण्डः,मस्तकास्थिः,पार्श्वास्थिः,देहावयवः,चरणः,जानूपरिभागः,ऊरुसन्धिः,पुरीषनिर्गममार्गः,नाभ्यधोभागः,कटीफलकः,कटिः,स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,भगशिश्नः,स्त्रीयोनिः,पुरुषलिङ्गः,अण्डकोशः,पृष्ठवंशाधोभागः,जठरम्,वक्षोजः,स्तनाग्रः,अङ्कः,उरस्,देहपश्चाद्भागः,भुजशिरः,अंसकक्षसन्धिः,कक्षः,कक्षयोरधोभगः,देहमध्यः,भुजः,स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,वदनम्,नेत्रप्रान्तः,कर्णः,शिरः,रोमः,ललाटास्थिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

गात्र नपुं।

गजजङ्घापूर्वभागः

समानार्थक:गात्र

2।8।40।2।1

पार्श्वभागः पक्षभागो दन्तभागस्तु योऽग्रतः। द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गात्र¦ शैथिल्ये अद॰ चु॰ आत्म॰ अक॰ सेट्। गात्रयते अज-गात्रत। गात्रयाम्--बभूव आस चक्रे।

गात्र¦ न॰ गै--ष्ट्रन् गातुरिदम् वा अण्।

१ अङ्गे देहे
“सा मङ्गलस्नानविशुद्धग त्री” कमा॰
“दुःखदुःखेन[Page2570-b+ 38] गात्रम्” मेघ॰।
“स्पृशद्भिर्गात्रमन्तिकात्” रघुः।

२ गातृ-स्वम्बन्धिनि त्रि॰
“प्रभुर्गात्राणि पर्य्येषि” ता॰ ब्रा॰

३ हस्तिपृष्ठजङ्घादौ मेदि॰।
“आपस्काराल्लूनगात्रस्यभूमिम्” माघः।
“लूनगात्रस्य छिन्नजङ्घस्य” मल्लि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गात्र¦ n. (-त्रं)
1. The body.
2. The fore quarter of an elephant.
3. A limb, a member. E. गम् to go, ष्ट्रन् Unadi affix, the radical final is reject- ed, and the vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गात्रम् [gātram], [गै त्रन् गातुरिदम् वा, अण्; cf. Uṇ.4.168]

The body; अपचितमपि गात्रं व्यायतत्वादलक्ष्यम् Ś.2.4; तपति तनु- गात्रि मदनः 3.16.

A limb or member of the body; गुरुपरितापानि न ते गात्रण्युपचारमर्हन्ति Ś.3.17; Ms.2.29; 5.19.

The fore-quarter of an elephant. -त्रा The earth. -Comp. -अनुलेपनी a fragrant unguent applied to the body. -आवरणम् a shield; Mb.7.2.28. -उत्सादनम् cleaning the body with perfumes; Ms.2.211. -कर्षण a. emaciating or weakening the body. -भङ्गः, -भञ्जनम् stretching one's limbs. -मार्जनी a towel. -यष्टिः f. a thin or slender body; रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामद- रालकेश्याः R.6.81. -रुहम् the hair on the body; नेत्रे जलं गात्ररुहेषु हर्षः Bhāg.2.3.24. -लता a thin or tender body, slim figure. -वेष्टनम् spasmodic sensation; Charak 6.27. -संकोचिन् m. the pole-cat; (so called because it contracts its body in order to spring); a hedgehog; cf. Vaj.24.36. com. -संप्लवः a small bird, the diver.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गात्र n. " instrument of moving " , a limb or member of the body RV. AV. etc. ( ifc. आ[ MBh. ix Pan5cat. ii , 4 , 3/4 ] or ई[ Mr2icch. i , 21 S3ak. Kum. etc. ] See. Pa1n2. 4-1 , 54 Ka1s3. )

गात्र n. the body Mn. iv , 122 ; 169 Nal. etc.

गात्र n. the forequarter of an elephant(See. गात्रा-वर) L.

गात्र m. N. of a son of वसिष्ठVP. i , 10 , 13 Va1yuP.

गात्र mfn. = -युतL.

गात्र See. 1. गा.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GĀTRA : A maharṣi, the son of Vasiṣṭha, who had by Ūrjjā seven Ṛṣis called Rajas, Gātra, Ūṛdhvabāhu. Savana, Alaghu, Śukra and Sutapas. (Agni Purāṇa, Chapter 20).


_______________________________
*4th word in left half of page 285 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गात्र&oldid=499237" इत्यस्माद् प्रतिप्राप्तम्