गात्रम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गात्रम्, क्ली, (गच्छत्यनेन । गम् + “गमेरा च ।” उणां । ४ । १६८ । इति त्रन् आकारादेशश्च ।) हस्तिपूर्ब्बजङ्घादिदेशः । हस्त्यग्रपदादिसम्मुख- भागः । (यथा, माघे । १८ । ४६ । “आपस्काराल्लूनगात्रस्य भूमिं निःसाधारङ्गच्छतोऽवाङ्मुखस्य ॥” “लूनगात्रस्य छिन्नजङ्घस्य ॥” इति तट्टीकायां मल्लिनाथः ॥ * ॥ गच्छति मरणात् परं स्वकारण- भूतपञ्चत्वं प्राप्नोति यद्वा गम्यते स्थानात् स्थाना- न्तरं प्राप्यते सञ्चाल्यते वाऽनेन इति ।) अङ्गम् । इति मेदिनी । रे । २३ । हस्तपादाद्यवयवसमु- दयः । गा इति भाषा ॥ (यथा, महाभारते । १ । १५४ । ३० । “अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा । कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥”) तत्पर्य्यायः । कलेवरम् २ वपुः ३ संहनम् ४ शरीरम् ५ वर्ष्म ६ विग्रहः ७ कायः ८ देहा ९ भूर्त्तिः १० तनुः ११ तनूः १२ । इत्यमरः । २ । ६ । ७० ॥ इन्द्रियायतनम् १३ अङ्गम् १४ क्षेत्रम् १५ भूषणः १६ मत्करणम् १७ वेरम् १८ सश्वरः १९ घणः २० बन्धः २१ पुरम् २२ पिण्डः २३ पुद्गलम् २४ । इति हेमचन्द्रः ॥ भूतात्मा २५ स्वर्गलोकेशः २६ स्कन्धः २७ पञ्जरः २८ कुलम् २९ बलम् ३० । इति जटाधरः ॥ (गात्रवादनादि निषेधो यथा, -- “गात्रवक्वनखैर्वाद्यं हस्तकेशावधूननम् । तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम् ॥ मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्त्रीषु च त्यजेत् ॥” इति वाभटे सूत्रस्थाने तृतीयेऽध्याये ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गात्रम् [gātram], [गै त्रन् गातुरिदम् वा, अण्; cf. Uṇ.4.168]

The body; अपचितमपि गात्रं व्यायतत्वादलक्ष्यम् Ś.2.4; तपति तनु- गात्रि मदनः 3.16.

A limb or member of the body; गुरुपरितापानि न ते गात्रण्युपचारमर्हन्ति Ś.3.17; Ms.2.29; 5.19.

The fore-quarter of an elephant. -त्रा The earth. -Comp. -अनुलेपनी a fragrant unguent applied to the body. -आवरणम् a shield; Mb.7.2.28. -उत्सादनम् cleaning the body with perfumes; Ms.2.211. -कर्षण a. emaciating or weakening the body. -भङ्गः, -भञ्जनम् stretching one's limbs. -मार्जनी a towel. -यष्टिः f. a thin or slender body; रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामद- रालकेश्याः R.6.81. -रुहम् the hair on the body; नेत्रे जलं गात्ररुहेषु हर्षः Bhāg.2.3.24. -लता a thin or tender body, slim figure. -वेष्टनम् spasmodic sensation; Charak 6.27. -संकोचिन् m. the pole-cat; (so called because it contracts its body in order to spring); a hedgehog; cf. Vaj.24.36. com. -संप्लवः a small bird, the diver.

"https://sa.wiktionary.org/w/index.php?title=गात्रम्&oldid=461742" इत्यस्माद् प्रतिप्राप्तम्