गात्रवत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गात्रवत्¦ पु॰

१ लक्षणागर्भजाते कृष्णपुत्रभेदे

२ तदनुजभगिन्यांस्त्री ङीप्। गात्रगुप्तशब्दे दृश्यम्।

२ प्रशस्तगात्रे त्रि॰। स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गात्रवत्/ गात्र--वत् mfn. having a handsome body R. B. ii , 98 , 24 ( v.l. )

गात्रवत्/ गात्र--वत् m. N. of a son of कृष्णand लक्ष्मणाHariv. 9189 VP. v , 32 , 4 BhP. x , 61 , 15

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of कृष्ण and माद्री (लक्ष्मणा-वि। प्।) भा. X. ६१. १५; Vi. V. ३२. 4.

"https://sa.wiktionary.org/w/index.php?title=गात्रवत्&oldid=499245" इत्यस्माद् प्रतिप्राप्तम्