गाथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथ¦ त्रि॰ गा--थन्।

१ स्तोत्रादौ। गायद्गाथं सुत-सोमो दुरायन्” ऋ॰

१ ।

१६

७ ।

६ ।
“गाथं गातव्यं स्तो-त्रम्” भा॰।

२ श्लोके
“पादे द्वादश विषमे मात्राश्चाष्टा-दश द्वितीये हि। पञ्चदश चेत् तुरीये कथिता गाथा त-थैवार्य्या” छन्दोम॰ उक्तलक्षणे

२ मात्रावृत्रभेदे

३ गानमात्रे च

४ प्राकृतभाषायां मेदि॰। गाथां करोति अण्। आनु-लोम्यादावपि न ट। गाथाकार तत्कारके अत्राप्युदाहरन्तोमां गाथां नित्यं क्षमावताम्” भा॰ व॰

२ अ॰। [Page2571-a+ 38] पवृगाथादयः।
“इतिहासश्च पुराणञ्च गाथाश्च नारा-शंसीश्च” अथ॰

१५ ।

६ ।

४ ।

६ वाक्यमात्रे निघ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथ [gātha] गाथक [gāthaka], गाथक See under गै .

गाथः [gāthḥ], A song, singing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथ/ गा m. a song RV. i , 167 , 6 and ix , 11 , 4 SV.

गाथ See. 3. गा.

"https://sa.wiktionary.org/w/index.php?title=गाथ&oldid=499249" इत्यस्माद् प्रतिप्राप्तम्