गाथक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथकः, त्रि, (गायतीति । गै गाने + “गस्थकन् ।” ३ । १ । १४६ । इति थकन् ।) गायकः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथक¦ त्रि॰ गै--थकन्। गायके
“क्वणद्भिरलिगाथकैः” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथक¦ m. (-कः)
1. A musician, a singer.
2. A chaunter of the Puranas or sacred poems. E. गै to sing. स्थकन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथकः [gāthakḥ] थिकः [thikḥ], थिकः [गै-थकन्]

A musician, singer; समस्ता गाथकगणाः पार्थिवस्पर्धितां ययुः Rāj. T.7.933.

A chanter of sacred poems or Purāṇas; क्वणद्भिरलिगाथकै Bk.6.84.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथक m. ( Pa1n2. 3-1 , 146 ) a singer (chanter of the पुराणs) Pa1n2. 1-1 , 34 Ka1s3. Ra1jat. vii , 934

"https://sa.wiktionary.org/w/index.php?title=गाथक&oldid=499250" इत्यस्माद् प्रतिप्राप्तम्