गाथिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथिका [gāthikā], A song, verse; Y.1.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथिका f. an epic song Ya1jn5. i , 45 MBh. iii , 85 , 30 Ratna7v. ii , 5/6.

गाथिका f. of थकSee.

"https://sa.wiktionary.org/w/index.php?title=गाथिका&oldid=499254" इत्यस्माद् प्रतिप्राप्तम्