गाध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाध, ऋ ङ प्रतिष्ठायाम् । ग्रन्थे । लिप्सायाम् इति कविकल्पद्रुमः । (भ्वां-आत्मं-प्रतिष्ठायां सकं-अन्यत्र अकं-सेट् ।) ऋ, अजगाधत् । ङ, गाधितासे नभो भूय इति भट्टिः । गाधते मालिकः स्रजः । इति दुर्गादासः ॥

गाधः, पुं, (गाध प्रतिष्ठायां लिप्सायाञ्च + भावे घञ् ।) स्थानम् । (यथा, महाभारते । १ २१ । १३ । “अनासादितगाधञ्च पातालतलमव्ययम् ॥”) लिप्सा । इति हेमचन्द्रः ॥ (कूलम् । परपारम् । यथा, महाभारते । ७ । ११३ । २ । “द्वीपो य आसीत् पाण्डूनामगाधे गाधमिच्छताम् ॥” सुखोत्तरणीये, त्रि । यथा, रघुः । ४ । २४ । “सरितः कुर्व्वती गाधाः पथश्चाश्यानकर्द्दमान् । यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥” स्त्रियां टाप् । गायत्त्रीरूपिणी महादेवी । यथा, देवीभागवते । १२ । ६ । ४० । “गौतमी गामिनी गाधा गन्धर्व्वाप्सरसेविता ॥” “गाधा प्रतिष्ठारूपिणी ।” इति तट्टीका ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाध¦ प्रतिष्ठायां अक॰ ग्रन्थने लिप्सायाञ्च सक॰ भ्वा॰ आत्म॰सेट्। गाधते अगाधिष्ट। जगाधे। ऋदित् चङिअह्रस्वः। अजगाघत्--त। गाधः।
“अगाधत तती व्योम
“गाधितासे नभो भूयः” भट्टिः।

गाध¦ पु॰ गाध--भावादौ घञ्।

१ स्थाने,

२ लिप्सायां, चकर्मणि घञ्।

३ तलस्पर्शे हेमच॰।

४ तद्वति त्रि॰।
“सरितःकुर्वती गाधाः” रघुः।
“अशीमहि गाधमुत प्रतिष्ठाम्” ऋ॰

५ ।

४७ ।

७ ।
“अनासादितगाधं च पातालतलमव्ययम्” भा॰ आ॰

२१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाध (ऋ) गाधृ¦ r. 1st. cl. (गाधते)
1. To stand, to stay, to remain.
2. To seek, to search or enquire for.
3. To compile. string or heap together.

गाध¦ mfn. (-धः-धा-धं) Not very deep. m. (-धः)
1. Place, site.
2. Desire of gain, cupidity, covetousness.
3. Bottom, soundings. E. गाध् to stand, &c. affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाध [gādha], a. [गाध्-भवादौ घञ्] Fordable, not very deep, shallow; सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् R.4.24; cf. अगाध.

धम् A shallow place, ford.

A place, site.

Desire of gain, cupidity.

Bottom; अनासादितगाधं च पातालतलमव्ययम् Mb.1.21.13.

Consequence, result; स वै व्यसनमासाद्य गाधमार्तो न विन्दति Mb.12.93.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाध mf( आ)n. ( ifc. Pa1n2. 6-2 , 4 )offering firm standing-ground , fordable (as a river) , not very deep , shallow , KaushBr. ii , 9 Nir. MBh. etc.

गाध n. ground for standing on in water , shallow place , ford RV. TS. iv S3Br. xii Ta1n2d2yaBr. etc. (with भारद्वाजस्यN. of a सामन्A1rshBr. )

गाध m. id. R. v , 94 , 12

गाध m. = स्थानL.

गाध m. desire , cupidity L.

गाध m. pl. N. of a people AV.Paris3. li , 22.

"https://sa.wiktionary.org/w/index.php?title=गाध&oldid=499257" इत्यस्माद् प्रतिप्राप्तम्