गान्धर्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गान्धर्व¦ त्रि॰ गन्धर्वस्येदम् अण्।

१ गन्धर्वसम्बन्धिनि गान्धर्व-लोकः।
“इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च। गान्धर्वः स तु विज्ञेयः” इत्युक्ते

२ विवाहभेदे, गान्धर्व-विवाहेऽधिकारिभेदादि नि॰ सि॰ उक्तं यथा। (
“मनुः
“षडानुपूर्व्या विप्रस्य। क्षत्रस्य चतुरो वरान्। विट्शूद्रयोऽस्तु तानेव विद्याद्धर्म्यानराक्षसान्”। च-तुरः आसुरगान्धर्वराक्षसपैशाचान्, तान् राक्षसव-र्ज्यान् वैश्यशूद्रयोः। स एव
“आसुरं वैश्यशूद्रयोः” हे-माद्रौ पैठीनसिः
“राक्षसो वैश्यस्य, पैशाचः शूद्रस्य” प्रचेताः
“पेशाचोऽसंस्कृतप्रसूतानां प्रतिलोमजानाञ्च” मनुः
“राज्ञ-स्तथासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः” क्षत्रियादेःसंकटे पैशाचमाह माधवीये वत्सः
“सर्वोपायैरसाध्यास्यात् सुकन्या पुरुषस्य या। चौर्य्येणापि विवाहेन साविवाह्या रहःस्यिता” गान्धर्वादिविवाहेष्वव्युदकपूर्वकंदानमाह तत्रैव यमः
“नोदकेन न वा वाचा कन्यायाः पतिरुच्यते। पाणिग्रहणसंस्कारात् पतित्वं सप्तमेपदे” पराशरमाधवीये देवलोऽपि
“गान्धर्वादिविवाहेषुपुनर्वैवाहिको विधिः। कर्त्तव्यश्च त्रिभिर्वर्णैः समर्थैवाग्निताक्षिकः” त्रैवर्णोक्तेः गान्धर्वादौ विप्रवर्जमधिकारसक्तः। तत्रैव परिशिष्टे
“गान्धर्वासुरपैशाचा विवाहाराक्षसश्च यः। पूर्वं परिग्रहस्तेषु पश्चाद्धोमो विधी-यते” अतो होमादावकृते भार्य्यात्वाभावाद्वरान्तरायदेया तथा च तत्रैव वसिष्ठबौधायनौ
“बलादपहृता[Page2576-b+ 38] कन्या मन्त्रैर्यदि न संस्कृता। अन्यस्मै विधिवद्देयायथा कन्या तथैव सेति” अत्र मन्त्रसंस्काराभावे-ऽन्यस्मै दानस्य सर्वविवाहेषु साम्याद्बलादपहारे राक्षस-पैशाचयोर्विशेषवचनं व्यर्थम्। तेन तयोर्यदि न सं-स्कृता संस्कृता वेत्यावृत्त्य कन्यानुमत्यभावेऽन्यस्मै दे-येति व्याख्येयम्”
“द्वयोः सकामयोर्मातापितृर-हितो योगो गान्धर्वः” विष्णुः।

३ भारतवर्षीयोप-द्वीपभेदे
“भारतस्यास्य वर्षस्य नव भेदान्निशा-मय। इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्ति-मान्। नागद्वीपस्तथा सोम्यो गा(ग)न्धर्वस्त्वथ वारुणः। अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः” पुराणस॰विष्णु पु॰। तस्य द्वीपस्य गन्धर्वप्रधानत्वात् गा(ग)न्धर्व-संज्ञा।

४ सामवेदस्योपवेदे उपवेदशब्दे

१३

३० पृ॰ विवृतिः।
“पदस्थस्वरसंघातस्तालेन सङ्गतस्तथा। प्रयुक्तश्चावधानेनगान्धर्वमभिधीयते” इत्युक्ते

५ सङ्गीतभेदे, न॰ हेमच॰। गान्धर्वचित्तता च सुश्रुते वातप्रकृतिनिमित्ततयोक्ता। सप्तप्रकृतयो भवन्तीत्युपक्रमे
“वातप्रकृतिलक्षणोक्तौ
“तत्र जागरूकः शीतद्वेषी दुर्भगः स्तेनो मत्सर्य्यनार्य्योगान्धर्बचित्तः स्फुटितचरणः” इत्यादि। गान्धर्वशालासङ्गीतशालायाम् गान्धर्वविद्या सङ्गीतविद्यायाम्। गान्धर्वविद् सङ्गीतवेत्तरि। गन्धर्वो देवताऽस्य अण्।

६ तद्देवताकेऽस्त्रे।
“गान्धवमादत्स्व सखे! ममास्त्रम्” रघुः। स्वार्थे अण्।

६ अश्वे अमरः।
“नाना-विधाविष्कृतसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः। गान्धर्वभूमिष्ठतया समानतां स सामवेदस्य दधौबलोदधिः” माघः। सामवेदपक्षे गानम् बलपक्षे अश्वः। गान्धर्वं गानं प्रियत्वेनास्त्यस्याः प्रज्ञा॰ अण् ङीप्।

७ दुर्गा-याम् स्त्री
“ह्रीं श्रीं गार्गीञ्च गान्धर्व्वीं योगिनींयोगदां सदा” हरिवं

१७

८ अ॰ दुर्गास्तुतौ।

८ वाचिस्त्री निघण्टुः।
“अग्निंर्गान्धर्वीं पथ्यामृतस्याग्नेर्गव्यूति-र्घृत” ऋ॰

१० ।

८० ।

६ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गान्धर्व [gāndharva], a. (-र्वी f.) [गन्धर्वस्येदम्-अण्] Relating to the Gandharvas.

र्वः A singer, celestial chorister; Rām.7.94.6.

One of the eight forms of marriage; गान्धर्वः समयान्मिथः Y.1.61; (for explanation, see गन्धर्व- विवाह); cf. अग्निर्गान्धर्वी पथ्यामृतस्या Rv.1.8.6.

A subordinate Veda treating of music attached to the Sāmaveda; see उपवेद.

A horse. -र्वम् The art of the Gandharvas; i. e. music, singing; कापि वेला चारुदत्तस्य गान्धर्व श्रोतुं गतस्य Mk.3; अये गान्धर्वध्वनिरिव श्रूयते Avimārakam 3; Ks.12.28.

र्वी Speech.

An epithet of Durgā. -Comp. -कला, -विद्या, -शिक्षा, -शास्त्रम् song, music; यद्गन्धर्वकलासु कौशलम् Gīt.12.28; Ks.12.27. -चित्त a. one whose mind is possessed by a Gandharva. -वेदः the Veda of music (considered as an appendix to Sāmaveda and ascribed to Bharata). -शाला a music saloon, concert-hall; तत्र गान्धर्वशालायां वत्सराज उवास सः Ks.12.31.

गान्धर्व [gāndharva] र्वि [rvi] कः [kḥ], (र्वि) कः A singer; Ks.63.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गान्धर्व mf( गान्धर्वी-)n. belonging or relating to the गन्धर्वs (especially विवाह, or विधि, the form of marriage called after the गन्धर्वs which requires only mutual agreement A1s3vGr2. i , 6 , 5 Mn. Ya1jn5. MBh. i , etc. Page353,3 ; See. गन्धर्व-विवाह) RV. x , 80 , 6 S3Br. xiv etc.

गान्धर्व mf( गान्धर्वी-)n. relating to the गन्धर्वs as heavenly choristers(See. -कला, -वेद, etc. ) MBh. Hariv. etc.

गान्धर्व m. (= गन्ध्g. प्रज्ञा-दिGan2ar. 175 ) a singer R. vii , 94 , 6 VarBr2S. xv , xxxii

गान्धर्व m. N. of a musical note Hariv. 16291 Va1yuP. i , 21 , 30

गान्धर्व m. of one of the 9 divisions of भारत-वर्षVP. ii , 3 , 7

गान्धर्व n. the art of the गन्धर्वs , song , music , concert MBh. Hariv. etc.

गान्धर्व n. N. of a तन्त्र

गान्धर्व n. N. of दुर्गाHariv. 10243 ( v.l. गन्धर्वा)

गान्धर्व n. N. of an अप्सरस्VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the nine divisions of भारतवर्ष. Br. II. १६. 9. M. ४८. 7.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gāndharva^1 : adj.: Of a kind of missile known to the Gandharvas.

Arjuna obtained the Gāndharva missile from Tumburu and the other Gandharvas by practising austerities; (Abhimanyu had apparently received it from Arjuna); Abhimanyu used it against his adversaries; the missile produced māyās with which Abhimanyu deluded his opponents (tenāmohayatāhitān) 7. 44. 21-24.


_______________________________
*1st word in left half of page p103_mci (+offset) in original book.

Gāndharva^2 : adj.: Of a kind of a vyūha (arrangement of the army) known to the Gandharvas.

Bhīṣma knew different kinds of vyūhas, one of them being the Gāndharva 5. 162. 10; 6. 19. 2; he arranged the Kaurava army everyday in a different way, one of the ways being the Gāndharva 6. 20. 18; Dhṛṣṭadyumna also knew how to arrange the army in the Gāndharva and the other ways 5. 56. 11.


_______________________________
*1st word in right half of page p103_mci (+offset) in original book.

Gāndharva^3 : adj.: Of the way the Gandharvas fought.

The fight between Karṇa and Sātyaki (7. 122. 49) and the one between Droṇa and Arjuna (7. 163. 37) excelled the fights of the Gandharvas.


_______________________________
*2nd word in right half of page p103_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gāndharva^1 : adj.: Of a kind of missile known to the Gandharvas.

Arjuna obtained the Gāndharva missile from Tumburu and the other Gandharvas by practising austerities; (Abhimanyu had apparently received it from Arjuna); Abhimanyu used it against his adversaries; the missile produced māyās with which Abhimanyu deluded his opponents (tenāmohayatāhitān) 7. 44. 21-24.


_______________________________
*1st word in left half of page p103_mci (+offset) in original book.

Gāndharva^2 : adj.: Of a kind of a vyūha (arrangement of the army) known to the Gandharvas.

Bhīṣma knew different kinds of vyūhas, one of them being the Gāndharva 5. 162. 10; 6. 19. 2; he arranged the Kaurava army everyday in a different way, one of the ways being the Gāndharva 6. 20. 18; Dhṛṣṭadyumna also knew how to arrange the army in the Gāndharva and the other ways 5. 56. 11.


_______________________________
*1st word in right half of page p103_mci (+offset) in original book.

Gāndharva^3 : adj.: Of the way the Gandharvas fought.

The fight between Karṇa and Sātyaki (7. 122. 49) and the one between Droṇa and Arjuna (7. 163. 37) excelled the fights of the Gandharvas.


_______________________________
*2nd word in right half of page p103_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गान्धर्व&oldid=499264" इत्यस्माद् प्रतिप्राप्तम्