गान्धी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गान्धी¦ स्त्री गन्ध एव स्वार्थे प्रज्ञा॰ अण् सोऽस्या अस्तिअच् गौरा॰ ङीष्। कीटभेदे (गं धोपोका) कृषिशब्दे

२२

०० पृ॰ दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=गान्धी&oldid=499271" इत्यस्माद् प्रतिप्राप्तम्