गायत्रम्

विकिशब्दकोशः तः

निर्वचनम्- गायते:।गै गायने, स्तवने। एतस्मिन् छन्दसि देवतानां घानम् (स्तुति:) अस्ति अत: गायत्रं छन्द:। - यास्क: १.३

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a सूक्तम् of the साम Veda to be recited in tank ritual; फलकम्:F1: M. ५८. ३६; वा. 9. ४८.फलकम्:/F from the first face of ब्रह्मा. फलकम्:F2: Vi. I. 5. ५३.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=गायत्रम्&oldid=428930" इत्यस्माद् प्रतिप्राप्तम्