गार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार n. N. of a सामन्(composed by गर) Ta1n2d2yaBr. ix , 2 , 16 (See. मद्र-ग्.)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार न.
एक साम का नाम, सा.वे. 1.214 पर आधृत; पञ्च. ब्रा. 9.2.16.

"https://sa.wiktionary.org/w/index.php?title=गार&oldid=499283" इत्यस्माद् प्रतिप्राप्तम्