गारुडी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गारुडी, स्त्री, (गरुडनाम्नाख्यायते इति । अण् ङीप् च ।) पातालगरुडीलता । इति राज- निर्घण्टः ॥ (गरुडः अधिष्ठात्री देवता अस्या इति अण् ङीप् च । गरुडविद्या । सा च गरुडपुराणे २०२ अध्यायादौ द्रष्टव्या ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गारुडी¦ f. (-डी) Hog-weed, (Boerhavia diffusa alata.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गारुडी f. N. of a creeper L.

"https://sa.wiktionary.org/w/index.php?title=गारुडी&oldid=330338" इत्यस्माद् प्रतिप्राप्तम्