सामग्री पर जाएँ

गार्द्ध्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्द्ध्यम्, क्ली, (गर्द्ध एव इति । चतुर्वर्णादित्वात् स्वार्थे ष्यञ् ।) लिप्सा । यथा, माघे । ३ । ७३ । “पीत्वा जलानां निधिनातिगार्द्ध्यात् ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्द्ध्य¦ n. (-र्द्ध्यं)
1. Greediness.
2. Desire. E. गृध्र greedy, यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्द्ध्यम् [gārddhyam], Greediness; पीत्वा जलानां निधिनातिगार्ध्यात् Śi.3.73.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्द्ध्य n. (fr. गृद्ध) , desire , greediness S3is3. (? अति-) HYog. i , 31 Vop. xi , xxvi.

"https://sa.wiktionary.org/w/index.php?title=गार्द्ध्य&oldid=330599" इत्यस्माद् प्रतिप्राप्तम्