गार्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्भ¦ त्रि॰ गर्भे गर्भवृद्धौ साधृ अण्। गर्भवृद्धये कर्त्तव्ये

१ गर्भाधानकर्म्मणि।
“गार्भैर्होमैर्जातकर्म्मचौडमौञ्जीनि-बन्धनैः,’ मनुः। होमैरित्युपलक्षणणं गर्भाधानादेर-होमरूपत्वात्” कुल्लू॰। गर्भस्येदम् अण्।

२ गर्भ-सम्बन्धिनि त्रि॰।
“संस्कारैर्विविधैस्तद्वत् गार्भमेनो व्यपोहति” स्मृतिः। तत्रार्थे ठक्। गार्त्तिकमप्यत्र।
“वैजिकंगार्भिकं चैनो द्विजानामपमृज्यते” मनुः। तच्च
“एनः अ-शुचिमातृगर्भवासजम्” कुल्लू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्भ¦ mfn. (-र्भः-र्भी-र्भं)
1. Uterine, fœtal.
2. Relating to conception, (any act or ceremony, &c.) E. गर्भ and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्भ [gārbha], a. (-र्भी f.) [गर्भे साधु अण्], -गार्भिक (-की f.) a.

Uterine, fetal; Bhāg.3.7.27.

Relating to gestation; Ms.2.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्भ mfn. (fr. ?) , born from a womb BhP. iii , 7 , 27

गार्भ mfn. relating to a foetus or to gestation Mn. ii , 27.

"https://sa.wiktionary.org/w/index.php?title=गार्भ&oldid=499296" इत्यस्माद् प्रतिप्राप्तम्