गार्हपत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्हपत्यः, पुं, (गृहपतिर्यजमानस्तेनं संयुक्तः इति । “गृहपतिना संयुक्ते ञ्यः ।” ४ । ४ । ९० । इति ञ्यः ।) गृहपतिर्गृहस्वामी तेन नित्यसम्बद्धः । इत्यमरभरतौ ॥ यज्ञीयाग्निविशेषः । (यथा, ऋग्वेदे । १० । ८५ । २७ । “इह प्रियं प्रजया ते समृध्यता- मस्मिन् गृहे गार्हपत्याय जागृहि ॥” भक्तिवर्द्धनाय पितापि गार्हपत्याग्नित्वेन पुत्त्रा- दिना वेदितव्यः इत्युपदिदेश भगवान् मनुः । यथा । २ । २३१ । “पिता वै गाहपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्हपत्य पुं।

गार्हपत्याग्निः

समानार्थक:गार्हपत्य

2।7।19।2।2

यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः। दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः॥

पदार्थ-विभागः : , इन्धनजम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्हपत्य¦ पु॰ गृहपतिना नित्यं संयुक्तः संज्ञायां ञ्य। यजमानरूपगृहपतिसंयुक्तेऽग्निभेदे स च कृतविवा-हाग्निपरिग्रहस्याग्निहोत्रादिसाधनाधानाङ्गतया प्राक्आधेयः यथाह आश्व॰ श्रौ॰

२ ।

२ ।

१ । (
“उत्सर्गेऽपराह्णे गार्हपत्यं प्रज्वाल्य दक्षिणाग्निमानीय विट्कुलाद्वित्तवतो वैकयोनय इत्येके ध्रिय-माणं वा प्रज्वाल्यारणिमन्तं वा मथित्वा गार्हपत्या-दाहवनीयं ज्वलन्तमुद्धरेत्”

१ सू॰
“अत्रापराह्णशब्देनअह्नश्चतुर्थभागो गृह्यते। विहरणकाले गार्हपत्यंप्रादुष्कृत्य प्रज्वाल्य च दक्षिणाग्निं वैश्यगृहादानयेत्। चतुर्णां वर्णानामन्यतमस्य द्रव्यवतो वा गृहात्,गार्हपत्याद्वा धार्य्यश्चेत् प्रज्वालयेत्। काले काले यदिनिर्मन्थ्यः तदा मन्थेत् एषां प्रकाराणामुत्पत्तिवैशेष्याद्-व्यवस्था। तेषामन्यतमप्रकारेण दक्षिणाग्नि साध-यित्वा ततो गार्हपत्यात् ज्वलन्तमग्निमाहवनीयार्थमुद्धरेत्। पात्रान्तरेण पृथक् कुर्यादित्यर्थः” नारा॰
“गार्हपत्ये संस्काराः” कात्या॰ श्रौ॰

१ ।

८ ।

३४ ‘ अधि-श्रयणपर्य्याग्निकरणपात्रप्रतपनादयः संस्काराः वच-नाभावे गार्हपत्याग्नौ भवन्ति तद्यथा शूर्पाग्निहोत्र-हवण्योः प्रतपनम् स्रुक्स्रुवादीनाम् वरुणप्रघासेकरम्भपात्रयवानां दक्षिणाग्नौ श्रपणेऽपि पर्यग्निकरणंगार्हपत्यादेव, पितृयज्ञे च धानानाम् पर्णकषायोदकस्यतु दक्षिणाग्नावेव पाकः इष्टकाषाकार्थत्वात् तत्पाकस्यदक्षिणाग्निना विधानात्” कर्कः(
“श्रपणं वाहवनीये”

३५ सू॰ हविषां श्रपणमाहवनीये वा स्यात् गार्हपत्ये वा उभयथा श्रुतत्वात्
“तदाहुराहवनीये हवींषि श्रपयेयुरिति अतो गार्हपत्यएव श्रपयन्तीति च”। आदिविकल्पोऽयम् नेच्छाविकल्पःतच्छ्रापिण इति तच्छ्रापित्वस्य नियतत्वेनानुवादात्। तदुक्तम्।
“रूपं कालेऽनुनिर्वाप्यः श्रपणं देवतास्तथा। आदौ ये विधृताः पक्षास्त इमे सर्व्वदा स्मृताः” इतिरूपं कर्मस्वरूपम् दाक्षायणदर्शपूर्णमासादिकम् कालकदितानुदितादिः अनुनिर्वाप्पो वैमृधादित्यौ, श्रपणं[Page2586-b+ 38] हविःश्रपणम् गार्हपत्ये वाहवनीये वेति। देवताऐन्द्र भवति माहेन्द्रं वेति एतेषां विकल्पानां मध्ये यःप्रथमं स्वीकृतः स एव यावज्जीवं कर्त्तव्यः न पक्षान्वरम्। एवमेवैते पञ्चैबादिविकल्पाः अन्ये सर्वेऽपीच्छावि-कल्पाः” कर्कः। तस्य प्रतियज्ञविधानञ्च शत॰ ब्रा॰

३ ।

६ ।

१ ।

२९ । यथा
“तस्मादे-नान्त्सवने सवने एव प्रतिसमिन्धते”
“एनान् गार्हपत्या-दीन्”। त्रेताग्नेश्च च षोडशसंस्कारान्तर्गतत्वं व्यासआ-स्म यथा
“गर्भाधानं पुंसवनं सीमन्तोजातकर्म च। नाम-क्रिया निष्क्रमो ऽन्नप्राशनं वपनक्रिया। कर्णवेधो व्रता-देशो वेदारम्भक्रियाविधिः। केशान्तस्नानमुद्वाहोविवा-हाग्निपरिग्रहः। त्रेताग्निसंग्रहश्चैव संस्काराः षोडशस्मृताः”
“गार्हपत्यागारे वा देवान् वा एष उपावर्त्तते” शत॰ व्रा॰

१ ।

१ ।

१ ।

११ । तत्करणप्रकारः कात्या॰ श्रौ॰

४ ।

७ ।

८ । सूत्रादौ उक्तो यथा
“अग्न्यगारे कुर्वन्ति”
“पूर्वं गार्हपत्य-गृहं पश्चादाहवनीयगृहम् कुर्वन्ति” कर्कः।
“उत-ग्वंशं वाऽपरम्”

९ सू॰
“अपरं गार्हपत्यागारं उदग्वंशंवा प्राम्बंशम् आहवनीयागारं तु प्राग्वंशमेव” कर्कः।
“दक्षिणपूर्वे द्वारे”

१० सू॰
“उत्पत्तिक्रमेणगार्हपत्यागारस्य दक्षिणद्वारमाहवनीयागारस्य प्राच्याम्। अर्थात् गार्हपत्यागारे पूर्वद्वारम् आहबनीयागारेअपरद्वारम्” कर्कः
“गार्हपत्यागारे निर्मथ्याभ्यादधातिंतत्रैव

१५ सूत्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्हपत्य¦ m. (-त्यः) A sacred fire perpetually maintained by a household- er, received from his father, and transmitted to his descendants, and from which fires for sacrificial purposes are lighted. E. गृहपति a householder, (from गृह a house, and पति master,) and य्य referen- tial aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्हपत्यः [gārhapatyḥ], [गृहपतिना नित्यं संयुक्तः, संज्ञायां ञ्य]

One of the three sacred fires perpetually maintained by a householder, which he receives from his father and transmits to his descendants, and from which fires for sacrificial purposes are lighted; अथ हैनं गार्हपत्यो$नु- शशास Ch. Up.4.11.1; cf. Ms.2.231.

The place where this sacred fire is kept. -त्यम् The government of a family; position and dignity of a householder; गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि Rv.1.15.12. -Comp. -न्यायः A rule of interpretation according to which a direct statement (श्रुति) is stronger than an indirect one (लिङ्ग). This rule is discussed and established by जैमिनि and शबर at MS.3.2.3 and 4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्हपत्य mfn. with अग्नी, or m. ( Pa1n2. 4-4 , 90 ) the householder's fire (received from his father and transmitted to his descendants , one of the three sacred fires , being that from which sacrificial fires are lighted RTL. 364 ) AV. VS. S3Br. etc.

गार्हपत्य mn. = -स्थानS3Br. vii , 1 , 2 , 12 Ka1tyS3r. xvii , 1 , 3

गार्हपत्य m. pl. N. of a class of manes MBh. ii , 462

गार्हपत्य n. the government of a family , position of a householder , household RV. i , 15 , 12 ; vi , 15 , 19 ; x , 85 , 27 and 36.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the sacrificial fire; Dharmavrata per- formed austerities standing in this fire; फलकम्:F1: वा. ९७. २५, १११.फलकम्:/F the face of the Veda. फलकम्:F2: Ib. १०४. ८५; १०६. ४१.फलकम्:/F Nirmathya agni; father of two sons, शम्स्य and शुक्र. फलकम्:F3: Br. I. १२. ११; वा. २९. ११.फलकम्:/F

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्हपत्य पु.
(गृहयपति + ञ्य) गृहपति अर्थात् गृहस्वामी से सम्बन्धित (अगिन् का नाम); तीन पवित्र अगिन्यों में एक ‘गृह=घरेलू’ जिसका प्रयोग यज्ञ में किया जाता है; यह यजमान द्वारा गृहस्थ-अगिन् पर पहले से तपायी हुई अरणियों को रगण कर सबसे पहले प्रज्वलित की जाती है। यज्ञभूमि के पश्चिम में स्थित शाला में स्थित होती है। इसका आकार गोल (गोलाकार) एवं क्षेत्र एक वर्ग अरत्नि होता है। हविस् एवं पात्रों को तपाने के लिए प्रयुक्त, पर्यगिन्करण एवं (वैकल्पिक रूप से) हविस् को पकाना, ‘गार्हपत्यसंस्काराः’, का.श्रौ.सू. 1.8.34, ‘श्रपणं वाऽऽहवनीये’, का.श्रौ.सू. 1.8.35 एवं भाष्य; अन्य कुण्डों में अगिन् की स्थापना के लिए इसमें समिधायें जलायी जाती हैं, इसका स्थायी रूप से संरक्षण किया जाना चाहिए, आप.श्रौ.सू. 6.2.13. पशुयाग में उत्तरवेदि का कुण्ड आहवनीय से निकाली गयी अगिन् से प्रज्वलित किया जाता है और उत्तरावेदि का कुण्ड अब आहवनीय कहलाता है; पुराना आहवनीय गार्हपत्य (अथवा प्रजापति) के रूप में कार्य करता है, आप.श्रौ.सू. 7.7.3. उसी तरह, सोम में उत्तरवेदि के आहवनीय में अगिन् के स्थानान्तरण के बाद पुराना आहवनीय ‘गार्हपत्य’ अथवा ‘शालामुखीय’ कहलाता है, शालद्वारीय, चूंकि पुराना आहवनीय ‘गार्हपत्य’ का प्रतिनिधित्व करता है, 11.5.1०; तुल. इग्ग्लिंग, श.ब्रा.अं. XLIII, 3०8 (चयन); मापों के लिए द्रष्टव्य आप.शु.सू. II.4.6.8. ऐसा प्रतीत होता है कि गार्हपत्य की स्थापना आहवनीय एवं दक्षिण में भिन्न शाला में सभी तीन अगिन्यों के सर्वनिष्ठ (एक ही) मण्डप में संरक्षण के पूर्व हुआ करती है (अर्थात् जब तीनों अगिन्यां एक ही मण्डप में स्थापित की जाने लगीं, उसके पूर्व गार्हपत्य की स्थापना आहवनीय एवं दक्षिण से भिन्न मण्डप में की जाती थी), का.श्रौ.सू. 4.7.8 (गार्हपत्य शाला के द्वार दक्षिण एवं पूर्व में होते हैं); का.श्रौ.सू. 4.8.1 भी द्रष्टव्य; चित गार्हपत्य आयत की आकृति में 32x13.5/7 के आकार का (बौ.शु.सू 2.64) एवं वर्ग की आकृति में गार्हपत्य 16x16 अथवा 24x24 अथवा 32x32 (बौ.शु.सू. 2.67) अंगुल होता है। यह गोलाकार भी हो सकता है, बौ.शु.सू. 2.63.

"https://sa.wiktionary.org/w/index.php?title=गार्हपत्य&oldid=499299" इत्यस्माद् प्रतिप्राप्तम्