सामग्री पर जाएँ

गार्हस्थ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्हस्थ्य¦ न॰ गृहस्थस्य भावः कर्म वा। गृहस्थकर्त्तव्येपञ्चयज्ञादौ कर्मणि।
“गार्हस्थ्यञ्चैव याज्याश्च सर्वागृह्याश्च देवताः” भा॰ आश्व॰

७ अ॰।
“गार्हस्थ्यं धर्म-मास्थाय ह्यसितो देवलः पुरा” भा॰ शल्य॰

५१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्हस्थ्य¦ n. (-स्थ्यं) The order or estate of a householder. E. गृहस्थ and यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्हस्थ्यम् [gārhasthyam], [गृहस्थस्य भावः कर्म वा ष्यञ्]

The order or stage of life of a householder (गृहस्थ); गार्हस्थ्यं चैव याज्याश्च सर्वा गृह्याश्च देवताः Mb.14.7.1.

Domestic affairs, household.

The five Yajñas to be daily performed by a householder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्हस्थ्य mfn. (sometimes wrongly spelt स्थ)(fr. गृह-स्थ) , fit for or incumbent on a householder MBh. ix , xiii

गार्हस्थ्य n. the order or estate of a householder , of the father or mother of a family Gaut. iii , 36 MBh. i , iii R. ii , etc.

गार्हस्थ्य n. household , domestic affairs MBh. xiv , 162 BhP. iii ; ix , 6 , 47.

"https://sa.wiktionary.org/w/index.php?title=गार्हस्थ्य&oldid=499301" इत्यस्माद् प्रतिप्राप्तम्