गालि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गालिः, पुं, (गाल्यते विक्रियते श्रवणमात्रेण मनो यस्मात् येन वा । गल् + इञ् ।) शापः । इति त्रिकाण्डशेषः ॥ (यदुक्तं चिन्तामणौ । “ददति ददतु गालीर्गालिमन्तो भवन्तो वयमपि तदभावाद्गालिदानेऽसमर्थाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गालि¦ पु॰ चु॰ गल--क्षारण इन्। आक्रोशे शापे त्रिका॰।
“ददतु ददतु गालिं गालिमन्तोभवन्तो वयमिह तद-भावाद्गालिदानेऽप्यशक्ताः” उद्भटः। [Page2587-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गालि¦ m. (-लिः) A curse, execration or imprecation. E. गल् in the causal from to cause to drop, and इन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गालिः [gāliḥ], f. [गल्-इन्]

Abuse, abusive or foul language; ददतु ददतु गालीर्गालिमन्तो भवन्तो वयमपि तदभावाद्गालिदाने$समर्थाः Bh.3.133; Rāj. T.6.157. -Comp. -दानम्, -प्रदानम् Reviling; Rāj. T..7.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गालि f. pl. reviling speech , invectives , execrations Bhartr2. Ra1jat. vi , 157.

गालि etc. See. 2. गालन.

"https://sa.wiktionary.org/w/index.php?title=गालि&oldid=499306" इत्यस्माद् प्रतिप्राप्तम्