गाह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाह, ऊ ङ विलोडने । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ।) ङ, गाहन्तां महिषा निपानसलिलमिति शाकुन्तले । ऊ, अगाहिष्ट अगाढ । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाह¦ विलोडने भ्वा॰ आत्म॰ सक॰ ऊदित् वेट्। गाहतेअगाहिष्ट--अगाढ जगाहे।
“मनस्तु मे संशयमेवगाहते” कुमा॰।
“अगाहताष्टादशतो जिगीषवा” नेष॰।
“जगाहिरेऽम्बुधिं नागाः”।
“समगाहिष्टचांम्बुधिम्”
“जगाहे द्यां निशाचरः”
“जगाहे चदिशो दश” भट्टिः।
“ब्रह्मावर्त्तं जनपदमधश्छाययागाहमानः” मेघ॰।
“पूर्वापरौ तोयनिधी व-गाह्य” कुमा॰ अवाऽल्लोपः। पक्षे अवगाह्य।
“तप-स्विगाढां तमसाम्” (प्राप) रघुः। अब + विषयीकरणे च।
“पक्षे साध्यावगाहि ज्ञानम्” गदा॰

गाह¦ पु॰ गह--गहने भावे कर्म्मणि वा घञ्।

१ गहने।
“गाहाद्दिव आ निरधुक्षत” ऋ॰

९ ।

११

० ।

८ ।
“गाहात्गहनात्” भा॰। गाह--कर्त्तरि अच्।

२ गाहकर्त्तरि त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाह(ऊ)गाहू¦ r. 1st cl. (गाहते)
1. To churn, to stir or agitate.
2. To penetrate.
3. To destroy. With अव or वि prefixed, To bathe, to perform ablutions. With वि, to shake, to agitate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाह [gāha], a. [गाह्-घञ्] Diving into, bathing.

हः Diving into, plunging, bathing; रामाणामनवरतोद्गाहभाजाम् Śi.8.45.

Depth, interior; महो गाहाद्दिव आ निरधुक्षत Rv.9.11.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाह mfn. ( g. पचा-दि) ifc. " diving into "See. उद-, उदक-

गाह m. depth , interior , innermost recess RV. ix , 110 , 8

"https://sa.wiktionary.org/w/index.php?title=गाह&oldid=330964" इत्यस्माद् प्रतिप्राप्तम्