गाह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाह् [gāh], 1 Ā. [गाहते, जगाहे, अगाहिष्ट, अगाढ, गाहितुम्, गाढुम्, गाढ or गाहित]

To dive or plunge into, bathe, immerse oneself into (as water); गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहु- स्ताडितम् Ś.2.6; गाहितासे$थ पुण्यस्य गङ्गामूर्तिमिव द्रुताम् Bk.22.11;14.67; (fig. also); मनस्तु मे संशयमेव गाहते Ku.5.46 is plunged into or entertains doubt.

To enter deeply into, penetrate, roam or range over; गाहितमखिलं गहनम् Bv.1.21; कदाचित्काननं जगाहे K.58; ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन्वनं गोप्तरि गाहमाने R.2.14; Me.5; H.1.15; Ki.13.24.

To stir up, agitate, shake, churn.

To be absorbed in (with loc.).

To hide oneself in.

To destroy. With सम् to enter, go to or into, penetrate into; समगाहिष्ट चाम्बरम् Bk.15.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाह् (See. गाध्) cl.1 A1. गाहते( ep. also P. हति; perf. जगाहेfut. 2nd गाहिष्यते[fut. 1st -गाहिता, or -गाढाKa1s3. on Pa1n2. 7-2 , 44 ] ; aor. अगाहिष्ट[ Bhat2t2. xv , 59 ] or अगाढPa1n2. 8-3 , 13 Sch. [not in Ka1s3. ] ; inf. गाहितुम्)to dive into , bathe in , plunge into( acc. ) , penetrate , enter deeply into( acc. ) AitBr. iii , 48 , 9 Ta1n2d2yaBr. xiv f. Kaus3. MBh. etc. (with कक्षाम्, " to be a match for ( gen. ) " Vcar. ii , 11 ); to roam , range , rove Megh. 49 Pa1n2. 2-4 , 30 Ka1s3. Bhat2t2. ; to be absorbed in( acc. ) Kum. v , 46.

"https://sa.wiktionary.org/w/index.php?title=गाह्&oldid=330998" इत्यस्माद् प्रतिप्राप्तम्