गिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिर¦ mfn. (-रिः-रिः-रि) Venerable, respectable worshipful. m. (-रिः)
1. A mountain, a hill.
2. A wooden ball with which children play.
3. A. disease of the eyes. f. (-रिः)
1. Swallowing.
2. A small rat, a mouse.
3. A title given to one order of the Dasnami Gosains. E. गॄ to swallow, &c. इ Unadi aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिर ifc. = गिर्1 , speech , voice VarBr2S. xxxii , 5 ; ( आ1) f. ( g. अजा-दिGan2ar. 41 Sch. ) id. L.

गिर mfn. id. Vop. xxvi , 32.

गिर ifc. = रि( e.g. अनु-गिरम्) Pa1n2. 5-4 , 112.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of सारण. वा. ९६. १६५.

"https://sa.wiktionary.org/w/index.php?title=गिर&oldid=428959" इत्यस्माद् प्रतिप्राप्तम्