गिरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरा, स्त्री, (ग + भावे क्विप् स्त्रियां टाप् ।) वच- नम् । इति त्रिकाण्डशेषः ॥ (“तां गिरां करुणां श्रुत्वा ।” इति दशरथविलापनाटकम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गि(र्)रा¦ स्त्री गॄ--क्विप् वा टाप्। वाक्ये।
“रवेः कवेः किं समरस्य सारं इति” प्रश्ने
“भागीरथी-तीरसमाश्रितानाम्” विदग्धमु॰ उत्तरम्।
“गिरामुखाम्भोजमियं युयोज”
“गरोगिरः पल्ललनार्थ-लाघवे” नैषधम्
“भवद्गिरामवसरप्रदानाय वचांसि नः”
“गिरमुत्तरपक्षताम्” माघः।
“गीर्भिष्ट्वा वयं वर्द्धयामोवचोविदः” ऋ॰

१ ।

९१ ।

९ । अस्य पत्यादौ परे समासेअहरा॰ रूपत्रयम् गीष्पतिः गीर्पतिः गीःपतिः।

२ स्तुतौच
“पवमानो गिरावृधम्” ऋ॰

९ ।

२६ ।

६ ।
“गिरा स्तुत्यावर्द्धमानम्” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरा¦ f. (-रा) Speech. गॄ to sound, क and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरा [girā], 1 Speech, speaking, language, voice.

Praise. -Comp. -वृध् delighting in praise; पवमान गिरावृधम् Rv.9.26.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरा instr. of 1. गिर्.

"https://sa.wiktionary.org/w/index.php?title=गिरा&oldid=331053" इत्यस्माद् प्रतिप्राप्तम्