गिरिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिक¦ पु॰ गिरौ कैलासे कायति कै--क।

१ शिवे।
“गिरिकोहिण्डुको वृक्षो जीवः पुद्गल एव च” भा॰ शा॰

३६

८ अ॰ दक्षोक्तशिवनामसु। नीलकण्ठानान्या-व्युत्पत्तिरुक्ता। गिरिं गिरिवदचेतनं देहादिकं कायतिशब्दति अन्तर्भूतण्यर्थे कै--क। अचेतनमपि देहादिचेतनं करोतीत्यर्थः”। गिरि + स्वार्थे क।

२ बालमूषि-कायाम् स्त्री अमरः। गिरौ भवः कन्।

३ पर्वतजाते त्रि॰।

४ उपरिचरवसुनृपमहिष्यां स्त्री तस्या गिरितो जन्मकथाभा॰ आ॰

६३ अ॰ यथा(
“राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्। पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः। अरौत्संच्चेतनायुक्तः कामात् कोलाहलः किल। गिरिं कोला-हलं तन्तु पदा वसुरताडयत्। निश्चक्राम ततस्तेनप्रहारविवरेण सा। तस्यां नद्यामजनयन् मिथुनं पर्वतःस्वयम्। तस्मात् विमोक्षणात् प्रीता नदी राज्ञे न्यवेद-यत्। यः पुमानभवत् तत्र तं स र जर्षिसत्तमः। व-सुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः। चकार पत्नींकन्थान्तु तथा तां गिरिकां नृपः। वसोः पत्नी चगिरिका कामकालं न्यवेदयत्। ऋतुकालमनुप्राप्तास्नाता पुंसवने शुचिः। तदहः पितरश्चैनमूचुर्जहिमृगानिति। तं राजसत्तमं प्रीतास्तदा मतिमतां वर!। स पितॄणां नियोगन्तमनतिक्रम्य पार्थिवः। चचारमृगयां कामी गिरिकार्मेव संस्मरन्। अतीव रूपस-म्पन्नां साक्षाच्छ्रियमिवापराम्”।
“चैद्योपरिचरं वीरंवसुं नामान्तरिक्षगम्। चैद्योपरिचराज्जज्ञे गिरिकासप्त मानवान्। महारथो मगवराट् विश्रुतो यो वृह-द्रथः। प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम्। मा-रुतश्च यदुश्चैव मत्स्यकालो च सत्तम!” हरिवं

३२ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिकः [girikḥ], [गिरौ कायति कै-क]

N. of Śiva.

A ball for playing.

का a small mouse.

N. of Vasu's queen; महिष्यामृतुमत्यां स गिरिकायां नराधिपः Bm.1.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिक mfn. ? (said of the hearts of the gods) MaitrS. ii , 9. 9

गिरिक mfn. ( किर्VS. )

गिरिक m. शिवMBh. xii , 10414

गिरिक m. ( g. यावा-दिGan2ar. 189 Sch. )= गिरि-गुडL.

गिरिक m. N. of a chief of the नागs Buddh.

गिरिक m. of an attendant of शिव

गिरिक m. N. of the wife of वसु(daughter of the mountain कोलाहलand of the river शक्तिमती) MBh. i 2371 Hariv. 1805 (See. चण्ड-ग्.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of बलराम. Br. III. ७१. १६७.
(II)--a son of सारण. वा. ९६. १६५.
"https://sa.wiktionary.org/w/index.php?title=गिरिक&oldid=428961" इत्यस्माद् प्रतिप्राप्तम्