गिरिकन्दर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिकन्दर¦ m. (-रः) A cave, a cavern. E. गिरि, and कन्दर a cave.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिकन्दर/ गिरि--कन्दर m. a mountain cave or cavern W.

"https://sa.wiktionary.org/w/index.php?title=गिरिकन्दर&oldid=331104" इत्यस्माद् प्रतिप्राप्तम्