गिरिजा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिजा, स्त्री, (गिरेर्हिमालयपर्व्वतात् हिमगिरे- रधिष्ठातृदेवादिति तात्पर्य्यार्थः जायते । जन् + डः स्त्रियां टाप् च । हिमालयस्य अधिष्टातृत्वे प्रमाणं यथा, कुमारे । १ । १ । “अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।” “देवता आत्मा यस्य सः । एतेनास्य वक्ष्यमाण- मेनकापरिणयपार्व्वतीजननादिचेतनव्यवहार- योग्यत्वसिद्धिः ।” इति टीकाकृन्मल्लिनाथः ।) पार्व्वती । (यथा अनर्ध्यराघवे । ४ र्थ अङ्के ३३ । “स्त्रीषु प्रवीरजननी जननी तवैव देवी स्वयं भगवती गिरिजाऽपि यस्यै ॥” गायत्त्रीरुपा देवी । यथा, देवीभागवते । १२ । ६ । ४३ । “गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा ॥” गङ्गा । इति प्युत्पत्तिलब्धोऽर्थः ॥ गिरौ पर्व्वते जायते इति । जन् + डः ।) मातुलुङ्गी । इति मेदिनी । जे । २४ ॥ (अस्याः पर्य्याया यथा, -- “मातुलुङ्गी सुगन्धान्या गिरिजा पूतिपुष्पिका । अत्यम्ला देवदूती च सा क्वचिन्मधुकुक्कुटी ॥” इति वैद्यकरत्नमालायाम् ॥) श्वेतवुह्ना । इति रत्नमाला ॥ क्षुद्रपाषाणभेदा । त्रायमाणा लता । कारीवृक्षः । मल्लिका । गिरि- कदली । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिजा स्त्री।

पार्वती

समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी

1।1।37।3।3

शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला। अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका। आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा॥

पति : शिवः

जनक : हिमवान्

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिजा/ गिरि--जा See. s.v. 3. गिरि.

गिरिजा/ गिरि--जा f. N. of several plants (a kind of lemon tree ; कारी; क्षुद्र-पाषाण-भेदा; गिरि-कदली; त्रायमाणा; श्वेत-बुह्वा) L.

गिरिजा/ गिरि--जा f. N. of the goddess पार्वती(as the daughter of the personified हिमा-लयmountain) BhP. i , x Katha1s. A1nand.

गिरिजा/ गिरि--जा mfn. proceeding from the mountains([ NBD. ; " proceeding from the voice " ( गिरिloc. fr. 1. गिर्) Sa1y. ]) RV. v , 87 , 1.

"https://sa.wiktionary.org/w/index.php?title=गिरिजा&oldid=331231" इत्यस्माद् प्रतिप्राप्तम्