गिरित्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरित्र¦ पु॰ गिरौ कैलासे स्थितस्त्रायते त्रै--क। रुद्रं।
“शिवां गिरित्र तां कुरु” यजु॰

१६ ।

३ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरित्र/ गिरि--त्र mfn. protecting mountains ( रुद्र- शिव) VS. xvi , 3 BhP. ii , iv , viii.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of शिव. भा. II. 1. ३५.

"https://sa.wiktionary.org/w/index.php?title=गिरित्र&oldid=428968" इत्यस्माद् प्रतिप्राप्तम्