गिरिधातु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिधातुः, पुं, (गिरौ जात धातुः । शाकपार्थिव- वन्मध्यपदलोपिसमासः ।) गैरिकम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिधातु¦ पु॰

६ त॰। गैरिके उपधातुभेदे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिधातु¦ m. (-तुः) Red chalk. E. गिरि, and धातु a mineral.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिधातु/ गिरि--धातु m. (= -ज)red chalk R. ii , 96 , 19

गिरिधातु/ गिरि--धातु m. pl. mountain-minerals , 63 , 18.

"https://sa.wiktionary.org/w/index.php?title=गिरिधातु&oldid=331331" इत्यस्माद् प्रतिप्राप्तम्