गिरिप्रस्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिप्रस्थ/ गिरि--प्रस्थ m. the table-land of a mountain R. ii , 97 , 1.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GIRIPRASTHA : A mountain of the country of Niṣadha. Indra once hid himself on this mountain. (Śloka 13, Chapter 315, Vana Parva).


_______________________________
*7th word in left half of page 292 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गिरिप्रस्थ&oldid=428972" इत्यस्माद् प्रतिप्राप्तम्