गिरीश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरीशः, पुं, (गिरेः कैलासस्य ईशः ।) शिवः । (यथा, वक्रोक्तिपञ्चाशिकायाम् । ३३ । “चिन्तामेऽत्र न वेश्मनि प्रियतमे किं चिन्तय स्यान्नव- ग्रावणीत्यद्रिसुतां जयन्नवतु वः सूक्त्या गिरीशो- ऽनिशम् ॥” गिरीणां पर्व्वतानामीशः श्रेष्ठः ।) हिमालय- पर्व्वतः । (गिरां वाचां शास्त्राणां वा ईशः ।) बृहस्पतिः । इति मेदिनी । शे । १९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरीश पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।31।1।3

भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः। मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरीश¦ पु॰ गिरेः कैलासस्य ईशः। महादेवे अमरः।
“सुतां गिरीशप्रतिषक्तमानसाम्” कुमा॰। गिरीणामीशः।

२ हिमालये। गिरां वाचामीशः।

३ वाचस्पतौ च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरीश¦ m. (-शः)
1. A name of SIVA.
2. A name of Himalaya, the snowy mountains on the north of Hindustan, or the range personified
3. A name of VRIHASPATI. E. गिरि a mountain, (or in the last mean- ing, गिर् speech,) and ईश lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरीश/ गिर्--ईश m. " lord of speech " , N. of बृहस्पति(regent of the planet Jupiter) L.

गिरीश/ गिरी m. (= री-न्द्र)a high mountain

गिरीश/ गिरी m. N. of the हिमवत्L.

गिरीश/ गिरी m. " mountain-lord " , शिवMBh. xiii , 6348 Kum.

गिरीश/ गिरी m. one of the 11 रुद्रs Ya1jn5. ii , 102/103 , 34

गिरीश/ गिर्-ईश See. 1. गिर्and 3. गिरि.

गिरीश/ गिरी See. 1. गिर्and 3. गिरि.

"https://sa.wiktionary.org/w/index.php?title=गिरीश&oldid=331717" इत्यस्माद् प्रतिप्राप्तम्