गिर्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिर् स्त्री।

सरस्वती

समानार्थक:ब्राह्मी,भारती,भाषा,गिर्,वाच्,वाणी,सरस्वती

1।6।1।1।4

ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती। व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥

अवयव : वचनम्

पदार्थ-विभागः : , पौरुषेयः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिर्¦ f. (-गोः)
1. Speech, speaking.
2. A name of SARASWATI the goddess of speech.
3. Fame, celebrity. E. गॄ to sound, affix क्विप्, ऋ is changed to इर्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिर् [gir], a. [गॄ-क्विप् वा टाप्] Ved. Addressing, invoking. -f. (nom. sing. गीः; instr. dual गीर्भ्याम् &c.)

Speech, words, language; वचस्यवसिते तस्मिन् ससर्ज गिरमात्मभूः Ku.2.53;3.72; भवतीनां सूनृतयैव गिरा कृतमातिथ्यम् Ś.1; प्रवृत्तिसाराः खलु मादृशां गिरः Ki.1.25; Śi.2.15; Y.1.71.

Invocation, praise, song.

N. of Sarasvatī, the goddess of speech and learning.

Intellect; cf. गिर्धीः Enm.

Knowledge from hearing (श्रवणजज्ञान); प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वा$$शंसामि तपसा ह्यनन्तौ Mb.1. 3.57 com. -Comp. -देवी (गीर्देवी) Sarasvatī, the goddess of speech. -पतिः (written as गीःपतिः, गीष्पतिः and गीर्पतिः)

N. of Bṛihaspati, the preceptor of the gods.

a learned man; so गिरीशः, -रथः (गीरथः) N. of Bṛihaspati. -वा (बा) णः (गीर्वाण) a god, deity; परिमलो गीर्वाणचेतोहरः Bv.1.63,84. ˚कुसुमम् cloves.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिर् mfn. (1. गॄ)addressing , invoking , praising RV.

गिर् f. ( ईर्)invocation , addressing with praise , praise , verse , song RV. (the मरुत्s are called " sons of praise " , सूनवो गिरः, i , 37 , 10 ) AV.

गिर् f. speech , speaking , language , voice , words( e.g. मानुषीं गिरं1. कृ, to assume a human voice Nal. i , 25 ; गिरां प्रभविष्णुः[ VarBr2S. ] or पति[ VarYogay. ] = गिर्-ईशSee. ; तद्-गिरा, on his advice Katha1s. lxxv ) , ChUp. Mn. Ya1jn5. MBh. etc.

गिर् f. = गीर्-देवी, fame , celebrity W.

गिर् f. a kind of mystical syllable Ra1matUp. ; ([ cf. Hib. gair , " an outcry , shout " ; Gk. ?.]) - 1.

गिर् mfn. (2. गॄ) ifc. " swallowing "See. गर-and मुहुर्-गिर्.

गिर् m. = गिरि, a mountain RV. v , 41 , 14 and vii , 39 , 5 S3is3. iv , 59.

"https://sa.wiktionary.org/w/index.php?title=गिर्&oldid=499316" इत्यस्माद् प्रतिप्राप्तम्