गिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिलः, पुं, (गिल् + “इगुपधेति ।” ३ । १ । १३५ । इति कः ।) जम्बीरः । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिल¦ गिल गिलने सक॰ तु॰ पर॰ सेट्। गिलति गिलन्सार्वधातुकविषयोऽयम्। गिरतेः रस्य लः इत्येके। किन्तु गिलन इति निर्द्देशात् सौत्रोऽयं धातुरित्येव ज्यायः

गिल¦ त्रि॰ गिल--क।

१ भक्षके।
“गिलेगिलस्व” वार्त्ति॰एतत्परे पूर्वस्य मुम्! तिमिङ्गिलः।
“तिमिङ्गिलगि-लोऽप्यस्ति तद्गिलोऽप्यस्ति राघव!” गिलस्म तु नगिलगिलः
“गेलगिले च” वा॰। तिमिङ्गिलगिलःइत्यादौ मुम्।

२ कुम्भीरे पु॰ शब्दच॰। तस्य सर्वपदा-र्थस्य चर्वणाभावेन गिलनात् तथात्वम्। कर्म्मणिमूल॰ क।

३ जम्बीरे शब्दच॰ तस्य दन्तशठत्वेन चर्वण-न्तरेण गिलनात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिल¦ mfn. (-लः-ला-लं) Who or what swallows. m. (-लः)
1. The citron.
2. Swallowing. E. गॄ to swallow, affix क, and र changed to ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिल [gila], a. [गिल्-क] Who or what swallows or devours; e. g. तिमिङ्गिलगिलो$प्यस्ति तद्गिलोप्यस्ति राघवः; see तिमिङ्गिल.

लः The citron tree.

A crocodile in the Ganges.-Comp. -गिलः, -ग्राहः a crocodile, shark.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिल mfn. (= 2. गिर) ifc. " swallowing "See. अ-संसूह्त-गिल, तिमिं-

गिल m. the citron tree L.

"https://sa.wiktionary.org/w/index.php?title=गिल&oldid=331765" इत्यस्माद् प्रतिप्राप्तम्