गिलोड्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिलोड्य¦ पु॰ मधुरफले वृक्षभेदे।
“कतक{??}गलोपियालेत्या-द्युपक्रमे
“समासेन मधुरो वर्गः” सुश्रुतः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिलोड्य (See. गल्, गाल्)the bulb of a small variety of the Nymphaea Car. i , 27 Sus3r.

"https://sa.wiktionary.org/w/index.php?title=गिलोड्य&oldid=331818" इत्यस्माद् प्रतिप्राप्तम्