गीतगोविन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीतगोविन्द¦ पु॰ गीतोगोविन्दोऽत्र। जयदेवकृते श्रीकृष्ण-चरितख्यापके द्वादशसर्गात्मके ग्रन्थभेदे।
“यच्छृङ्गारविवेकतत्त्वमपि सत्काव्येषु लीलायितम् तत्सर्वं जय-देवपण्डितकवेः कृष्णैकतानात्मनः। सानन्दाः परि-शोधयन्तु सुधियः श्रीगीतगोविन्दितः” गीतगो॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीतगोविन्द/ गीत--गोविन्द n. " गोविन्द( i.e. कृष्ण) celebrated in song " , N. of a lyrical drama by जयदेव(probably written in the beginning of the twelfth century ; it is a mystical erotic poem describing the loves of कृष्णand the गोपीs , especially of कृष्णand राधा, who is supposed to typify the human soul).

"https://sa.wiktionary.org/w/index.php?title=गीतगोविन्द&oldid=331898" इत्यस्माद् प्रतिप्राप्तम्