गीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीतिः, स्त्री, (गै गाने + क्तिन् ।) गानम् । (यथा, कुमारे । ३ । ४० । “श्रुताप्सरोगीतिरपि क्षणेऽस्मिन् हरः प्रसंख्यानपरो बभूव ॥”) आर्य्याच्छन्दोविशेषः । इति मेदिनी । ते १६ ॥ (अस्या लक्षणं यथा छन्दोमञ्जर्य्यां मात्रा- वृत्ते । ७ । “आर्य्याप्रथमार्द्ध समं यस्याः परार्द्धमीरिता गीतिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीति¦ स्त्री गै--भावे क्तिन्।

१ गाने।
“तवास्मि गीति-रागेण हारिणा प्रसभं हृतः”।
“अहोरागपरिवा-हिणी गीतिः” शकु॰।
“श्रुताप्सरोगीतिरपि क्षणे-ऽस्मिन्” कुमा॰।
“आर्य्याप्रथमदलोक्तं कथमपि ल-क्षणं भवेदुभयोः। दलयोः कृतयतिशोभां तां गीतिंगीतवान् भुजङ्गेशः” वृ॰ र॰ उक्ते

२ मात्रावृत्तभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीति¦ f. (-तिः)
1. Sing, singing,
2. A kind of poetical metre, a form of the Aryya metre, in which the stanza consists of four lines of twelve and eighteen syllabic instants alternately. E. गै to sing, affix क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीतिः [gītiḥ], f. [गै-भावे क्तिन्]

A song; अहोरागपरिवाहिणी गीतिः Ś.5; श्रुताप्सरोगीतिरपि क्षणे$स्मिन् हरः प्रसंख्यानपरो बभूव Ku.3.4.

N. of a metre; see App.

A Sāma mantra; गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः Rām.1.14.9.-Comp. -आर्या a. metre of 4 x 16 short syllables.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीति f. song , singing Nir. x La1t2y. Jaim. S3ak.

गीति f. a metre consisting of 4 lines of 12 and 18 syllabic instants alternately.

"https://sa.wiktionary.org/w/index.php?title=गीति&oldid=331985" इत्यस्माद् प्रतिप्राप्तम्