गीष्पति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीष्पतिः, पुं, (गिरां पतिः । अहरादीनामिति रेफाभावपक्षे “इदुदुपधस्येति ।” ८ । ३ । ४१ । इति षः । मुग्धबोधमते “खपि वा ।” इति सूत्रस्य पाक्षिको विधिः ।) बृहस्पतिः । इत्यमरः । १ । १ । २४ ॥ पण्डितः । इति शब्दरत्नावली ॥ अस्य रूपान्तरे गीर्पतिः गीःपतिः । इति मुग्ध- बोधम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीष्पति पुं।

बृहस्पतिः

समानार्थक:बृहस्पति,सुराचार्य,गीष्पति,धिषण,गुरु,जीव,आङ्गिरस,वाचस्पति,चित्रशिखण्डिज

1।3।24।1।3

बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः। जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीष्पति¦ m. (-तिः)
1. A name of VRIHASPATI, regent of JUPITER and preceptor of the gods.
2. A Pandit or learned teacher. E. गिर् speech, in the mominative case, गीः and पति master, Visarga becomes स and स is here changed irregularly to ष the compound however is sometimes written differently, thus गीःपति, गीर्पति or गीस्पति।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीष्पति/ गीष्--पति m. ( Pa1n2. 8-2 , 70 Ka1s3. )= गिर्-ईशL.

गीष्पति/ गीष्--पति m. a learned man , Pandit L.

गीष्पति/ गीष्-पति etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=गीष्पति&oldid=332136" इत्यस्माद् प्रतिप्राप्तम्