गु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गु, ङ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- अकं-अनिट् ।) ङ, गवते । इति दुर्गादासः ॥

गु, शि ओ विष्ठोत्सर्गे । इति कविकल्पद्रुमः ॥ (तुदां-(कुटां)-परं-अकं-अनिट् ।) शि, गुवति अगुवीत् । ओ, गुणः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गु¦ ध्वनौ अव्यक्तशब्दे भ्वा॰ आत्म॰ अक॰ अनिट्। गवते अ-गोष्ट। जुगुवे।
“उपो वेनस्य जोगुवानः” ऋ॰

१ ।

६१ ।

१४ । गुङ् अव्यक्ते शब्दे अस्मात् यङ्लुकि पदव्यत्ययेनशानच” भा॰।
“विश्वासूक्ष्मासु जोगुवे” ऋ॰

५ ।

६४ ।

२ ।
“जोगुवे शब्दयामीति” भा॰ पूर्ववत् पदव्यत्ययः।

गु¦ विष्ठोत्सर्गे तुदा॰ कुटा॰ पर॰ अक॰ अनिट्। गुवति अगुतओदित् क्त तस्य नः
“दुग्वोर्दीर्घश्च” पा॰ दीर्घः गूनः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गु(ओ, शि)¦ r. 6th cl. (गुवति) To stool, to void excrement. (ङ) गुङ् r. 1st cl. (गवते) To sound inarticulately.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गु [gu], I. 6 P. (गुवति, गून) To void by stool, void excrement, discharge fæces. -II. 1 Ā. Ved. (गवते) To speak indistinctly.

गु [gu] गू [gū] र्जरः [rjarḥ], (गू) र्जरः 1 The district of Gujarath.

An inhabitant of Gujarath; तेषां मार्गे परिचयवशादर्जितं गुर्जराणां यः संतापं शिथिलमकरोत् सोमनाथं विलोक्य Vikr.18.97. -री N. of a Rāgiṇī.

गु [gu] गू [gū] वाकः [vākḥ], (गू) वाकः The betel-nut tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गु (See. 1. गा) cl.1 A1. गवते, to go Naigh. ii , 14.

गु ifc. " going "See. अध्रि-गु, वनर्-गु(See. also प्रियंगु, शाचि-गु)

गु " fit for "See. तात-गु, निगु(See. अग्रे-गू.)

गु cl.1 A1. गवते, to sound Dha1tup. xxii , 52 : Intens. A1. (1. and 3. sg. जोगुवे, p. जोगुवान)" to cause to sound " , proclaim RV. i , 61 , 14 ; v , 64 , 2 TBr. ii Ka1t2h. xiii , 11 f. : P. ( impf. अगङ्गूयत्for अगुङ्ग्)to shout with joy Ta1n2d2yaBr. xiv , 3 , 19 (See. प्रति-3. गुand जोगू.)

गु (= 1. गूSee. ) cl.6 P. गुवति, to void by stool Dha1tup. xxviii , 106 (See. वि-गून.)

गु f. ifc. = गो, cow

गु f. earth

गु f. ray( Pa1n2. 1-2 , 48 )See. अ-गु, अनु-गु, अनुष्ण-गु, अरिष्टगु, उप-गु, उष्ण-गु, कृश-गु, तमो-गु, etc.

गु n. ( उ)water L.

गु n. the hair on the body L.

"https://sa.wiktionary.org/w/index.php?title=गु&oldid=499318" इत्यस्माद् प्रतिप्राप्तम्