गुग्गुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुग्गुलः, पुं, (गोजति शब्दायतेऽनेनेति । गुज् + क्विप् । गुक् रोगस्तस्मात् गुडति रक्षतीति । गुड + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः । डलयोरैक्यात् डस्य लत्वम् ।) गुग्गुलुः । इत्यमरटीकायां भरतः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुग्गुल¦ m. (-लः) A gum resin: see the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुग्गुलः [guggulḥ] लुः [luḥ], लुः A particular fragrant gum resin. (Mar. गुग्गुळ); Bṛi. S.57.3,5; गुग्गुलं पावकशिखं ... Śiva. B.3.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुग्गुल m. (= लु)bdellium Hariv. 6283 VarBr2S. lvii , 3 and 5 ( v.l. लु)

गुग्गुल m. lxxvii , 9 (15).

"https://sa.wiktionary.org/w/index.php?title=गुग्गुल&oldid=332178" इत्यस्माद् प्रतिप्राप्तम्