गुच्छ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छः, पुं, (गुध्यति परिवेष्टते इति । गुध् + “शस्यादिम्यश्छण् ।” इति छण् इति भोज- राजः । यद्वा, गुङ शब्दे + क्विप् । गुतं शब्दं छ्यति नाशयतीति । गुत् + छो + “आतोनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) स्तवकः । पुष्पादिर थलुया इति भाषा । (यथा, गीत- गोविन्दे । ११ । ११ । “अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिञ्छगुच्छावलीम् ॥”) स्तम्बः । तृणादिर गोछा इति भाषा ॥ (उद्भिद्- विशेषः । स तु मल्लिकादिः । यथा, मनुः । १ । ४८ । “गुच्छगुल्मन्तु विविधं तथैव तृणजातयः ।” “मूलत एव यत्र लतासमूहो भवति न च प्रका- ण्डानि ते गुच्छा मल्लिकादयः ।” इति तट्टीकाय- कुल्लूकभट्टः ॥) द्वात्रिंशद्यष्टिकहारः । वत्रिश- नर हार इति भाषा ॥ कलापः । इति मेदिनी । छे । ३ ॥ मयूरेर पाखा इति भाषा । मुक्ता- हारः । इति रन्तिदेवः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छ पुं।

यवादीनां_मूलम्

समानार्थक:स्तम्ब,गुच्छ

2।9।21।2।5

किंशारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी। धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः॥

पदार्थ-विभागः : अवयवः

गुच्छ पुं।

हारः

समानार्थक:गुच्छ

3।3।29।3।2

मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु। अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्.। प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः। परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

पदार्थ-विभागः : आभरणम्

गुच्छ पुं।

विकासोन्मुखपुष्पम्

समानार्थक:गुच्छक,स्तबक,गुच्छ

3।3।29।3।2

मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु। अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्.। प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः। परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छ(त्स)¦ पु॰ गु--संप॰ क्विप् गुतं छ्यति स्यति वा छो--सो--वाक। कलिकाकुसुमादिसमूहवति

१ स्तवके, काण्डशून्येमूलत एव शाखाप्रधानसंधात्मके धान्यमल्लिकादेः

२ स्तम्बे, द्वात्रिंशद्यष्टिके

३ हारभेदे,

४ मयूरपुच्छेच मेदि॰।

५ मल्लिकादौ च
“गुच्छगुल्मं तु विविधंतथैव तृणजातयः। वीजकाण्डरुहाण्येव प्रताना वल्ल्यएव च। तमसा बहुरूपेण वेष्टिताः कर्म्महेतुना। अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः” मनुनां तेषांकर्म्महेतुतोक्ता।
“मूलतएव यत्र लतासमूहो भवति नप्रकाण्डानि ते गुच्छा मल्लिकादयः, गुल्मा एकमूलाःसंघातजाताः शरेक्षुप्रभृतयः” कुल्लू॰।

६ गुच्छकरञ्जेमेदि॰। स्तवके पु॰ स्त्री राजनि॰ स्त्रियां ङीप्।
“ववुख्युक्छदगुच्छसुगन्धयः” माघः। स्वार्थे क। गुच्छकउक्तेष्वर्थेषु। संज्ञायां कन्। रीठाकरञ्जे ग्रन्थिपर्णेन॰ भाव॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छ¦ m. (-च्छः)
1. A cluster of blossoms.
2. A clump of grass.
3. A neck- lace of thirty-two strings.
4. A pearl necklace.
5. A peacock's [Page239-a+ 60] plumage or bundle of peacock's feathers.
6. A bundle. f. (-च्छी) A species of Bonduz: see करञ्ज E. गु to sound, च्छ affix, or गुध् to play, and च्छक् affix, where bees, &c. sport.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छः [gucchḥ], 1 A bundle, bunch (in general); गुच्छगुल्मं तु विविधम् Ms.1.48.

A bunch of flowers, a cluster of blossoms, a clump (of trees &c.); अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलिम् Gīt.11; Ms.1.48; Śi.6.5; Y.2.229.

The plumage of a peacock.

A necklace of pearls (in general).

A pearl necklace of 32 (or, according to some, of 7) strings; Kau. A. 2.11. -Comp. -अर्धः a pearl necklace of 24 strings. (-र्धः, -र्धम्) half of a cluster. -कणिशः a kind of corn. -पत्रः the palm tree.

फलः the vine.

plantain tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छ m. (= गुत्स)a bush , shrub Mn. i , 48 Ya1jn5. ii , 229 Jain.

गुच्छ m. a bundle , bunch of flowers , cluster of blossoms , clump (of grass etc. ) , bunch (of peacock's feathers) Gi1t. xi , 11

गुच्छ m. a pearl necklace of 32 (or of 70) strings(See. अर्ध-) VarBr2S. lxxxi , 33

गुच्छ m. a section in a tale Gal.

"https://sa.wiktionary.org/w/index.php?title=गुच्छ&oldid=499319" इत्यस्माद् प्रतिप्राप्तम्