गुञ्जन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुञ्जनम्, क्ली, (गुजि कूजने + भावे ल्युट् ।) गुन्- गुन्ध्वनिः । भ्रमरादिशब्दः । (किमिदं गुञ्जनं सख्यः षट्पदानां मनोहरम् ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुञ्जन¦ n. (-नं) Sounding low and deep, as buzzing, murmuring, &c. E. गुजि to sound, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुञ्जनम् [guñjanam], Sounding low, humming, buzzing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुञ्जन n. buzzing W.

गुञ्जन n. See. मधु-.

"https://sa.wiktionary.org/w/index.php?title=गुञ्जन&oldid=332401" इत्यस्माद् प्रतिप्राप्तम्