गुडपुष्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडपुष्पः, पुं, (गुड इव मधुरं पुष्पमस्य ।) मधूक- वृक्षः । इत्यमरः । २ । ४ । २७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडपुष्प पुं।

मधूकः

समानार्थक:मधूक,गुडपुष्प,मधुद्रुम,वानप्रस्थ,मधुष्ठील

2।4।27।2।3

वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ। आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडपुष्प¦ पु॰ गुड इव मधुर पुष्पमस्य। मधुकवृक्षे (मौल)(महुया) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडपुष्प¦ m. (-ष्पः) A kind of bassia, (B. latifolia.) E. गुड sugar, and पुष्प flower; the flowers being full of saccharine matter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडपुष्प/ गुड--पुष्प m. " sugar-flowered " , Bassia latifolia or another kind of Bassia (the flowers being full of saccharine matter) L.

"https://sa.wiktionary.org/w/index.php?title=गुडपुष्प&oldid=332593" इत्यस्माद् प्रतिप्राप्तम्