गुडशर्करा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडशर्करा, स्त्री, (गुडजाता शर्करा ।) शर्करा । तत्पर्य्यायः । पिप्यटा २ । इति त्रिकाण्डशेषः ॥ (यथा, सुश्रुते उत्तरतन्त्रे ४२ अध्याये । “विदारीत्रिफला भीरु शृङ्गाटी गुडशर्करा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडशर्करा¦ स्त्री गुडजाता शर्करा। गुडजातशर्करायाम्त्रिका॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडशर्करा/ गुड--शर्करा f. sugar , refined sugar Sus3r.

"https://sa.wiktionary.org/w/index.php?title=गुडशर्करा&oldid=499323" इत्यस्माद् प्रतिप्राप्तम्