गुडाकेशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडाकेशः, पुं, (गुडाका निद्रा माया इत्यर्थस्तस्या ईशः ।) शिवः । (गुडा निद्रा आलस्यं इन्द्रि- याणि वा तस्या ईशः शास्ता जितनिद्रो जिते- न्द्रियो वा ।) अर्ज्जुनः । इति जटाधरः ॥ (यथा, गीतायाम् । १ । २४ । “एवमुक्तो हृषीकेशो गुडाकेशेन भारत ! ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडाकेशः [guḍākēśḥ], (Thick-haired)

An epithet of Arjuna; मम देहे गुडाकेश यच्चान्यद् द्रष्टुमर्हसि Bg.11.7. (and in several other places of the Gītā.)

An epithet of Śiva.

"https://sa.wiktionary.org/w/index.php?title=गुडाकेशः&oldid=332703" इत्यस्माद् प्रतिप्राप्तम्