गुणकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणकः, पुं, (गुणयति आवर्त्तयतीति । गुण + ण्वुल् ।) पूरकाङ्कविशेषः । यथा, गुण्यान्त्यमङ्कं गुणकेन हन्यात् । इति लीलावती ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणकः [guṇakḥ], [गुण्-ण्वुल्]

A calculator.

A multiplier (in math.).

"https://sa.wiktionary.org/w/index.php?title=गुणकः&oldid=332870" इत्यस्माद् प्रतिप्राप्तम्