गुणग्राहिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणग्राहिन्¦ त्रि॰ गुणं गृह्णाति ग्रह--णिनि। गुणग्र-हीतरि स्त्रियां ङीप्। ण्वुल् गुणग्राहकोऽप्यत्र।
“गुण-वन्तोऽपि सीदन्ति न गुणग्राहको यदि” उद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणग्राहिन्¦ mfn. (-ही-हिनी-हि) Who judges or appreciates good qualities, E. गुण and ग्राहिन् who seizes. [Page240-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणग्राहिन्/ गुण--ग्राहिन् mfn. id. Ratna7v. i , 5 Priy. i , 3.

"https://sa.wiktionary.org/w/index.php?title=गुणग्राहिन्&oldid=332992" इत्यस्माद् प्रतिप्राप्तम्