गुणज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणज्ञः, त्रि, (गुणं जानातीति । गुण + ज्ञा + कः ।) गुणवेत्ता । यथा, -- गुणिनि गुणज्ञो रमते नागुण- शीलस्य गुणिनि परितोषः । अलिरेति वनात् कमलं न हि भेकस्त्वेकवासोऽपि ॥ इत्युद्भटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणज्ञ¦ त्रि॰ गुणं जानाति ज्ञा--क

६ त॰। गुणज्ञातरि
“गु-णिनि गुणज्ञो रमते” हितो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं) One who knows how to appreciate men or thing, knowing or judging of their merits. E. गुण, and ज्ञ who knows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणज्ञ/ गुण--ज्ञ mfn. = -ग्रहणBhartr2. ii , 33 Katha1s. iv , 10 Hit. Udbh.

"https://sa.wiktionary.org/w/index.php?title=गुणज्ञ&oldid=333012" इत्यस्माद् प्रतिप्राप्तम्